A 1119-8 Viṣṇusahasranāmastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/8
Title: Viṣṇusahasranāmastotra
Dimensions: 26 x 11.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. A 1119-8

Inventory No. 106376

Title Viṣṇudivyasahasranāmastotra

Remarks ascribed to the Mahābhārata

Subject Stotra

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.4 cm

Folios 9

Lines per Folio 8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation viṣṇu. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/2270

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṁ viṣṇave namaḥ ||

yasya smaraṇe(!)mātreṇa janmasaṃsārabaṃdhanāt ||

vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1

nama[ḥ] samastabhūtānāṃ ādibhūtāya bhūbhṛte ||

anekarūparūpāya viṣṇave prabhaviṣṇave || 2 || (fol. 1v1–2)

End

paṭhen nāmasahasraṃ tu gavāṃ koṭiphalaṃ labhet

śivālaye paṭhen nityaṃ tulasīvanasaṃsthitaṃ 61

naro muktim avāpnoti cakrapā⟨r⟩ṇer vaco yathā

⟨bra⟩brahmahatyādikaṃ pāpaṃ sarvaṃ pāpaṃ vinaśyati 162 (fol. 9r1–3)

Colophon

iti śrīmanmahābhārate śatasahasrasaṃhitāyāṃ vaiyyāsikyā[m] uttamānuśāsane dānadharmottare bhīṣmayudhiṣṭhirasaṃvāde śrīviṣṇor divyasahasranāmasotraṃ samāptaṃ saṃpūrṇaṃ sū(!)bham astu ❁

liṣitaṃ mubhājyūvirasinumāhātuḥ śuddhaṃ vā aśuddhaṃ vā mama doṣair(!) na di(!)ye(!)teḥ(!) || ❁ ||❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 9r3–5)

Microfilm Details

Reel No. A 1119/8

Date of Filming 27-07-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-09-2009

Bibliography