A 1119-8 Viṣṇusahasranāmastotra
Manuscript culture infobox
Filmed in: A 1119/8
Title: Viṣṇusahasranāmastotra
Dimensions: 26 x 11.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. A 1119-8
Inventory No. 106376
Title Viṣṇudivyasahasranāmastotra
Remarks ascribed to the Mahābhārata
Subject Stotra
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.4 cm
Folios 9
Lines per Folio 8
Foliation figures on the verso; in the upper left-hand margin under the abbreviation viṣṇu. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 6/2270
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṁ viṣṇave namaḥ ||
yasya smaraṇe(!)mātreṇa janmasaṃsārabaṃdhanāt ||
vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1
nama[ḥ] samastabhūtānāṃ ādibhūtāya bhūbhṛte ||
anekarūparūpāya viṣṇave prabhaviṣṇave || 2 || (fol. 1v1–2)
End
paṭhen nāmasahasraṃ tu gavāṃ koṭiphalaṃ labhet
śivālaye paṭhen nityaṃ tulasīvanasaṃsthitaṃ 61
naro muktim avāpnoti cakrapā⟨r⟩ṇer vaco yathā
⟨bra⟩brahmahatyādikaṃ pāpaṃ sarvaṃ pāpaṃ vinaśyati 162 (fol. 9r1–3)
Colophon
iti śrīmanmahābhārate śatasahasrasaṃhitāyāṃ vaiyyāsikyā[m] uttamānuśāsane dānadharmottare bhīṣmayudhiṣṭhirasaṃvāde śrīviṣṇor divyasahasranāmasotraṃ samāptaṃ saṃpūrṇaṃ sū(!)bham astu ❁
liṣitaṃ mubhājyūvirasinumāhātuḥ śuddhaṃ vā aśuddhaṃ vā mama doṣair(!) na di(!)ye(!)teḥ(!) || ❁ ||❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 9r3–5)
Microfilm Details
Reel No. A 1119/8
Date of Filming 27-07-1986
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-09-2009
Bibliography